A 467-8 Revantapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/8
Title: Revantapūjā
Dimensions: 26.4 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks:


Reel No. A 467-8 Inventory No.: 50945

Title Revantapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.4 x 11.0 cm

Folios 3

Lines per Folio 12–13

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 1/1378

Manuscript Features

There is a saṃkalpavākya on the cover-leaf.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha revaṃtapūjāvidhir likhyate || ||

asnaṃ snāpyālaṃkṛtya || atha saṃkalpa[ḥ] || oṃ adya āśvinaśuklamahānavamyāṃ aśvotpātasāṃ(!)tipūrvakāśvasamṛddhikāmanayā revantocaiṣṭaśravapūjāpūrvakaturaṃgapūjanam ahaṃ kariṣye || iti saṃkalpaḥ || revaṃtapratimāyāṃ || oṃ revaṃta ihāgaccha iha tiṣṭhety āvāhya sthāpayitvā || etāni pādhyārghācamanīyasnāni(!)yapunarācamanīyāni revaṃtāya namaḥ || (fol. 1v1–6)

End

devadānavagandharvā yakṣarākṣasapannagāḥ ||

ṛṣayo munayo gāvo devamātara eva ca ||

devapatnyo umā nāgā daityāś cāpsarasāṃ gaṇā[ḥ] ||

astrāṇi sarvaśāstrāṇi rājāno vāhanāni ca ||

auṣadhāni ca ratnāni kālaś cā†vapavāścaye† ||

saritasāgarā[ḥ] śailās tīrthāni jaladā nadā

etās tvām abhisiṃcaṃtu sarvakāmārthasiddhaye || (fol. 3r7–11)

Colophon

iti revaṃtapūjā saṃpūrṇam śubham || śrīśāke 1695 māse 6 tithau 6 liṣitaṃ kāṣṭhamaṃḍapanagare vaiyākaraṇakeśariṇā || || || śubha[ṃ] bhūyāl leṣakasya || || ||

bhagnajānukaṭigrīvā baddhadṛṣṭir adhomukha ||

kaṣṭena liṣitaṃ graṃthaṃ yatnena paripālayet || || || || śubhm ||(fol. 3r11–14)

Microfilm Details

Reel No. A 467/8

Date of Filming 29-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/AP

Date 11-01-2010

Bibliography