A 467-8 Revantapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/8
Title: Revantapūjā
Dimensions: 26.4 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks:
Reel No. A 467-8 Inventory No.: 50945
Title Revantapūjā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.4 x 11.0 cm
Folios 3
Lines per Folio 12–13
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 1/1378
Manuscript Features
There is a saṃkalpavākya on the cover-leaf.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha revaṃtapūjāvidhir likhyate || ||
asnaṃ snāpyālaṃkṛtya || atha saṃkalpa[ḥ] || oṃ adya āśvinaśuklamahānavamyāṃ aśvotpātasāṃ(!)tipūrvakāśvasamṛddhikāmanayā revantocaiṣṭaśravapūjāpūrvakaturaṃgapūjanam ahaṃ kariṣye || iti saṃkalpaḥ || revaṃtapratimāyāṃ || oṃ revaṃta ihāgaccha iha tiṣṭhety āvāhya sthāpayitvā || etāni pādhyārghācamanīyasnāni(!)yapunarācamanīyāni revaṃtāya namaḥ || (fol. 1v1–6)
End
devadānavagandharvā yakṣarākṣasapannagāḥ ||
ṛṣayo munayo gāvo devamātara eva ca ||
devapatnyo umā nāgā daityāś cāpsarasāṃ gaṇā[ḥ] ||
astrāṇi sarvaśāstrāṇi rājāno vāhanāni ca ||
auṣadhāni ca ratnāni kālaś cā†vapavāścaye† ||
saritasāgarā[ḥ] śailās tīrthāni jaladā nadā
etās tvām abhisiṃcaṃtu sarvakāmārthasiddhaye || (fol. 3r7–11)
Colophon
iti revaṃtapūjā saṃpūrṇam śubham || śrīśāke 1695 māse 6 tithau 6 liṣitaṃ kāṣṭhamaṃḍapanagare vaiyākaraṇakeśariṇā || || || śubha[ṃ] bhūyāl leṣakasya || || ||
bhagnajānukaṭigrīvā baddhadṛṣṭir adhomukha ||
kaṣṭena liṣitaṃ graṃthaṃ yatnena paripālayet || || || || śubhm ||(fol. 3r11–14)
Microfilm Details
Reel No. A 467/8
Date of Filming 29-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/AP
Date 11-01-2010
Bibliography